||Sundarakanda ||

|| Sarga 17||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat|

सुन्दरकाण्ड्
अथ सप्तदशस्सर्गः

ततः कुमुदषण्डाबो निर्मलो निर्मलं स्वयं।
प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्॥1||

स॥ ततः कुमुदषण्डाभः स्वयं निर्मलः चन्द्रः निर्मलं नभः जगाम यथा हंसः नीलं उदकं इव॥

Then the blemish less Moon being himself clear, shining like a bed of lilies, rose up in the clear skies like a swan swimming through blue waters.

साचिव्य मिव कुर्वन् स प्रभया निर्मलप्रभः
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्॥2||

स॥निर्मलप्रभः सः चन्द्रमा स प्रभया रश्मिभिः शीतैः पवनात्मजं साचिव्यं कुर्वन् शिषेवे ।

The moon was spreading clear light as if he wanted to minister the son of wind god, with his clear light and cool rays.

निर्मलमैन कांतिगल चंद्रुडु तन चल्लनि किरणमुलु, वाटि कांतुलतो पवनात्मजुनिकि सहायमु चेस्तुन्नाडा अन्नट्लु सेविंचसागॆनु.

स ददर्श ततस्सीतां पूर्णचन्द्र निभाननाम्।
शोकभारैरिव न्यस्तां भारैर्नाव मिवाम्भसी॥3||

स॥ सः ततः पूर्णचंद्र निभाननाम् भारैः अंभसि न्यस्ताम् नावं इव शोकभारैः ( न्यस्ताम्) सीतां ददर्श॥

Then Hanuman looked at Sita whose face is like the full moon, who is carrying heavy burden of sorrow much like a heavy boat sinking in the ocean.

दिदृक्षमाणो वैदेहीं हनुमान् मारुतात्मजः।
स ददर्शा विदूरस्था राक्षसी र्घोरदर्शनाः॥4||

स॥ वैदेहीं दिदृक्षमाणः हनुमान् मारुतात्मजः सः विदूरस्था घोरदर्शना राक्षसीः ददर्श॥

Hanuman who was looking at Vaidehi, also saw Rakshasa women of dreadful appearance not too far from there .

एकाक्षीं एककर्णां च कर्ण प्रवरणां तथा।
अकर्णां शंकुकर्णां च मस्तकोछ्छ्वासनाशिकाम्॥5||
अतिकायोत्तमाङ्गीम् च तनुदीर्घशिरोधरां।
ध्वस्थकेशीं तथाऽकेशीम् केशकम्बळधारिणीम्॥6||
लम्बकर्णललाटं च लम्बोदरपयोधराम्।
लम्बोष्टीं चुबुकोष्टीं च लम्बस्यां लम्बजानुकाम्॥7||

स॥ एकाक्षीं एक कर्णां तथा कर्णप्रवरणां अकर्णां शंकुकर्णाम् मस्तक उच्छ्वासनाशिकाम् (ददर्श)||तनु दीर्घशिरो धराम् अतिकाय उत्तमांगीं ध्वस्त केशीं तथा अकेशीं केशकंबल धारिणीं ददर्श॥लम्बकर्णललाटं च लम्बउदर पयोधराम् लंबोष्टीं चुबुकोष्टीं लंबस्यां लंबजानुकाम् ददर्श॥

He saw Rakshasa women with one ear, with ears covering the body, without ears, with pointed ears, and those breathing through the nose on their head. He saw Rakshasa women having thin and long neck, Rakshasis whose hair has been scattered, Rakshasis with no hair, Rakshasa women with hair blanketing all over. He saw some Rakshasa women with ears hanging from the forehead. Some had drooping stomachs. Some had drooping breasts. Some had drooping big lips. Some had lips extending up to chin. Some had long faces and some had long knees.

ह्रस्वां दीर्घां तथा कुब्जां विकटां वामनां तथा।
कराळां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम्॥8||
विकृताः पिङ्गळाः काळीः क्रोधनाः कलहप्रियाः।
कालायस महाशूल कूटमुद्गर धारिणीः॥9||
वराह मृग शार्दूल महिषाज शिवामुखीः।
गजोष्ट्र हयपादीश्च निखातशिरसो पराः॥10||

स॥ ह्रस्वां दीर्घां तथा कुब्जां विकटां वामनां तथा कराळां भुघ्नवक्त्रां पिङ्गाक्षीं विकृताननाम् ददर्श ॥ विकृताः पिङ्गळाः काळीः क्रोधनाः कलहप्रियाः कालायस महाशूल कूटमुद्गर धारिणीः ॥वराह मृग शार्दूल महिषाज शिवामुखीः गज उष्ट्र हय पादीः अपराः निखात शिरसः ॥

Some are short. Some are tall. Some are like hunchbacks. Some have ugly looks. Some are dwarfs. Some have gaping mouths and some have distorted faces. Some have brown eyes. Some have distorted eyes. Some have distorted form. Some are of brown color. Some are black. Some are angry looking. Some are quarrelsome. Some are holding spears, mallets and hammers. Some have the face of a boar, deer, buffalo, jackal. Some have feet like an elephant, camel, or horse. Others had head shrunk on to the trunk.

एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः।
गोकर्णी हस्तिकर्णीच हरिकर्णी स्तथापरा॥11||
अनासा अतिनासाश्च तिर्यज्ञ्नास विनासिकाः।
गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः॥12||

स॥ एक हस्त एकपादाः च खरकर्ण अश्वकर्णिकाः गोकर्णी हस्तिकर्णी च तथा अपरा हरिकर्णी च ददर्श॥ अनासा अतिनासाः च तिर्यज्ञासा विनासिकाः गजसन्निभ नासाः च ललाटउच्छ्वासनासिकाः च ॥

He saw some Rakshasa women with one hand. Some had one leg. Some have the ears of a donkey. Some had ears of a horse. Some had the ears of a cow. Some had ears of an elephant and others had ears like that of a monkey. Some without nose. Some are with a big nose. Some are with a crooked nose. Some are with a nose without nostrils. Some are with a nose like that of an elephant and some are with a nose on the forehead,

हस्तिपादा महपादा गोपादाः पादचूळिकाः।
अतिमात्र शिरोग्रीवा अतिमात्रकुचोदरी॥13||
अतिमात्रास्यनेत्राश्च दीर्घजिह्वा नखास्तथा।
अजामुखीः हस्तिमुखीः गोमुखीः सूकरीमुखीः॥14||

स॥ हस्तिपादाः महापादाः गोपादाः पादचूळिकाः च अतिमात्रशिरोग्रीवाः अतिमात्रकुचोदरीः च॥अतिमात्रास्यनेत्राः च दीर्घजिह्वा नखाः तथा अजामुखीः हस्तिमुखीः गोमुखीः सूकरीमुखीः च ॥

Some are with the feet of an elephant. Some are with huge feet. Some are with the feet of a cow. Some with hair grown on the feet, Some have a huge head and neck, Some have huge breasts and stomachs. Some have huge mouths and eyes. Some have long tongues, similarly long nails. And some had the face of a goat. Some have the face of an elephant and yet some others are had the face of a pig.

हयोष्ट्र खरवक्त्राश्च राक्षसीर्घोरदर्शनाः।
शूलमुद्गर हस्ताश्च क्रोधनाः कलहप्रियाः॥15||

स॥ हय उष्ट्र खर वक्त्राः च घोर दर्शनाः राक्षसीः शूलं उद्गर हस्ताः च क्रोधनाः कलहप्रियाः च ददर्श॥

Some have the face of a horse, camel or a donkey. Some are with a terrifying form. Some were holding tridents and crow bars in their hands. Some are looking angry and some are looking ready for a quarrel.

कराळा धूम्रकेशीश्च राक्षसीर्विकृताननाः।
पिबन्तीस्सततं पानं सदा मांस सुरा प्रियाः॥16||
मांस शोणितदिग्धाङ्गीः मांसशोणितभोजनाः।
ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः॥17||
स्कन्धवन्त मुपासीनाः परिवार्य वनस्पतिम्।

स॥ कराळाः धूम्रकेशीः च विकृताननाः च सततं पानं पिबन्तीः राक्षसीः मांस सुरा प्रियाः ददर्श॥ मांस शोणीत दिग्धाङ्गीः मांसशोणित भोजनाः रोमहर्षण दर्शनाः स्कन्धवन्तं वनस्पतिं परिवार्य उपासीनाः तां कपिश्रेष्ठः ददर्श॥

Some have gaping mouths. Some have smoke colored hair. Some hideous faces. Some were always drinking. Hanuman saw some Rakshasis who love meat and drinks. He also saw some others whose bodies were smeared with flesh and blood , some who feed on flesh and blood, some whose look creates horripilation, and some seated around the massive trunk of the tree.

तस्याधस्ताच्च तां देवीं राजपुत्रीं अनिन्दिताम्॥18||
लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम्।
निष्प्रभां शोकसन्तप्तां मलसंकुलमूर्धजाम्॥19||
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव।
चारित्र व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्॥20||
भूषणैरुत्तमार्हीनां भर्तृवात्सल्यभूषणाम्

स॥ लक्ष्मीवान् हनुमान् तस्य अधस्तात् राजपुत्रीं जनकात्मजाम् अनंदितां तां देवीं लक्षयामास॥ निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् क्षीण पुण्यां च्युतां भूमौ निपातितां तारां इव ॥चारित्रव्यपदेशाड्यां भर्तृदर्शनदुर्गतां उत्तमैः भूषणैः हीनां भर्तृवात्सल्य भूषणाम्॥

The richly endowed Hanuman saw the daughter of Janaka , the blameless princess Sita sitting under that tree. The lady shorn of luster, drenched in sorrow, disheveled and dusty was looking like a star having lost merits and fallen on the earth. Hanuman saw the lady having a high history for her chastity, longing for seeing her husband, devoid of excellent ornaments, ornamented with husbands love.

राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्॥21||
वियूधां सिंहसंरुद्धां बद्धां गजवधूमिव।
चन्द्ररेखां पयोदान्ते शारदभ्रैरिवावृताम्॥22||
क्लिष्टरूपां असंस्पर्शा दयुक्ता मिव पल्लकीम्।

स॥ बंधुभिः विना राक्षसाधिपसंरुद्धां च कृतं वियूधां सिंहसंरुद्धां बद्धां गजवधूं इव॥पयोदांते शारदभ्रैः आवृतं चंद्ररेखां इव असंस्पर्शात् क्लिष्टरूपां अयुक्तां वल्लकीं इव॥

Separated from her people and under the control of the king of demons, she was like an elephant separated from the herd, fettered and surrounded by lions. She was like the crescent moon covered by autumnal clouds at the end of rainy season , being untouched with a faint form like an unused lute.

सीतां भर्तृवशे युक्तां अयुक्तां राक्षसी वशे॥23||
अशोककवनिका मध्ये शोकसागरमाप्लुताम्।
ताभिः परिवृतां तत्र सग्रह मिव रोहिणीम्॥24||
ददर्श हनुमान् देवीं लता मकुसुमामिव।

स॥ भर्तृवशे युक्तां राक्षसीवसे अयुक्तां अशोककवनिका मध्ये शोकसागरं आप्लुताम् (सीतां ददर्श)|| तत्र सग्रहां रोहिणीं इव ताभिः परिवृतां आकुसुमां लतां इव देवीं हनुमान् ददर्श॥

Hanuman saw Sita who is appropriate under her husband and inappropriate under the vigil of Rakshasa women, who is in the middle of the Ashoka grove drowning under a sea of sorrows. Surrounded by those Rakshasa women she was looking like Rohini surrounded by planets. She was looking like creeper without blossoms.

सा मलेन दिग्धाङ्गी वपुषा चाप्यलङ्कृता॥25||
मृणाळी पङ्कदिग्धेन विभाति न विभाति च।
मलिनेनतु वस्त्रेण परिक्लिष्टेन भामिनीम्॥26||
संवृतां मृग शाबाक्षीं ददर्श हनुमान् कपिः।
तां देवीं दीनवदनां अदीनां भर्तृतेजसा॥27||
रक्षितां स्वेन शीलेन सीतां असितलोचनाम्।

स॥ मलेन दिग्धांगी वपुषा चापि अलंकृता सा पंकदिग्धा मृणालीव विभाति न विभाति च॥ कपिः हनुमान् परिक्लिष्टेन मलिनेन वस्त्रेण संवृतां भामिनीं मृग शाबाक्षीं ददर्श॥दीनवदनां भर्तृतेजसा अदीनां अशितलोचनाम् स्वेन शीलेन रक्षितां तां सीतां ददर्श॥

Smeared with dirt though her body looked decorated, she looked like the lotus fiber of a lotus smeared with bud shining yet not shining too. Hanuman saw the fawn eyed lady covered with soiled and crushed clothes. He saw Sita with a face showing pathos, but not dejected by virtue of her husband's prowess. He saw the lady with black eyes, protected by her own noble character.

तां दृष्ट्वा हनुमान् सीतां मृगशाबनिभेक्षणाम्॥28||
मृग कन्यामिव त्रस्तां वीक्षमाणां समन्ततः।
दहंतीमिव निश्श्वासैः वृक्षान् पल्लवधारिणः॥29||
संघातमिव शोकानां दुख स्योर्मि मिवोत्थितां।

स॥ तां मृग शाब निभेक्षणाम् सीतां दृष्ट्वा हनुमान् त्रस्तां वीक्षमाणां मृग कन्यां इव (मन्ये)|| सा निःश्वासैः वृक्षान् पल्लवधारिणः दहंतीं इव शोकानां संघातमिव शोखानां दुःखस्य इवोत्थितां ऊर्मिं इव तां हनुमतः मन्ये॥

Seeing Sita who has eyes like that a fawn , Hanuman thought she was looking frightened like a female deer looking all around. It looked like she is burning the blossoms of the trees with her hot breaths. She was looking like a mass of sorrow and like a rising wave of sorrow.

तां क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम्॥30||
प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्।
हर्षजानि च सोऽश्रूणि तां दृष्ट्वामदिरेक्षणाम्।
मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवं ||31||

स॥ तां क्षमां सुविभक्तांगीं विनाभरणशोभिनीं मैथिलीम् प्रेक्ष्य मारुतिः अतुलं प्रहर्षं लेभे॥ तां मदिरेक्षणां तत्र दृष्ट्वा हर्षजानि अश्रूणि मुमुचे । राघवं च नमः चक्रे ॥

Seeing Maithili the tolerant lady, with shining limbs, shining through she is devoid of ornaments, Hanuman felt immeasurable joy. Seeing the lady with intoxicating eyes Hanuman shed tears of joy. He paid obeisance to Rama too.

नमस्कृत्वाच रामाय लक्ष्मणाय च वीर्यवान्।
सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत्॥32||

स॥ सीता दर्शन संहृष्टः वीर्यवान् रामाय लक्ष्मणाय च नमस्कृत्वा हनुमान् संवृतो अभवत् ॥

Delighted on being able to see Sita, having paid obeisance to Rama and Lakshmana Hanuman covered himself (in the tree).

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे सप्तदशस्सर्गः॥

Thus ends the sixteenth Sarga in Sundarakanda of Valmiki Ramayana.
||om tat sat||.